A 467-19 Revantapūjā

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 467/19
Title: Revantapūjā
Dimensions: 24.4 x 11 cm x 3 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 4/1027
Remarks:


Reel No. A 467-19 Inventory No. 50944

Title Revantapūjā

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 24.4 x 11.0 cm

Folios 3

Lines per Folio 8

Foliation figures in both margins on the verso, in the left under the abbreviation re. ta. and in the right under the word rāma

Place of Deposit NAK

Accession No. 4/1027

Manuscript Features

On the cover-leaf is written

|| atha revaṃtapūjā || devi ||

❖ śrīīṣṭaṃ pustakaṃ revaṃtapūjā

Excerpts

Beginning

śrīgaṇeśāya namaḥ || ||

atha revaṃtapūjā || ||

hyā(!)n snāpyālaṃkṛtyay⟨ḥ⟩ || oṃ adya. āśvinaśuklamahānavamyā. aśvotpātaśāṃtipūrvakāśvasamṛddhikāmanayā revaṃtocchaiḥ śrvaḥ pūjāpūrvakaturaṃgapūjanam ahaṃ karīṣye || iti saṃkalpa[ḥ] || revaṃtapratimāyāṃ oṃ revaṃta ihāga[c]chetyādinaivedyāṃtaiḥ pūjayet ||

devādhidevadevāya turaṃgavalacāriṇe ||

sūryyapūtrāya devāya turaṃgāṇāṃ hitāya ca || (fol. 1v1–4)

End

devadānavagandharvā yakṣarākṣasapannagāḥ ||

ṛṣayo manavo gāvo devamātara eva ca ||

devapatnyo drumā nāgā daityā cāpsarasāṃ gaṇāḥ ||

astrāṇi sarvasāstrāṇi rājāno vāhanāni ca ||

auṣadhāṇi ca ratnāni kālaś cāvayavāś ca te ||

saritaḥ sāgarāḥ śailās tīrthāni jaladā nadāḥ ||

etes tvām abhiṣiṃcaṃtu sarvakāmārthasiddhaye || || (fol. 3v5–8)

Colophon

iti revaṃtapūjā samāptam || || śubham (fol. 3v8)

Microfilm Details

Reel No. A 467/19

Date of Filming 29-12-1972

Exposures 6

Used Copy Kathmandu

Type of Film positive

Catalogued by AP

Date 13-01-2010

Bibliography